Declension table of ?ardhapāñcālaka

Deva

MasculineSingularDualPlural
Nominativeardhapāñcālakaḥ ardhapāñcālakau ardhapāñcālakāḥ
Vocativeardhapāñcālaka ardhapāñcālakau ardhapāñcālakāḥ
Accusativeardhapāñcālakam ardhapāñcālakau ardhapāñcālakān
Instrumentalardhapāñcālakena ardhapāñcālakābhyām ardhapāñcālakaiḥ ardhapāñcālakebhiḥ
Dativeardhapāñcālakāya ardhapāñcālakābhyām ardhapāñcālakebhyaḥ
Ablativeardhapāñcālakāt ardhapāñcālakābhyām ardhapāñcālakebhyaḥ
Genitiveardhapāñcālakasya ardhapāñcālakayoḥ ardhapāñcālakānām
Locativeardhapāñcālake ardhapāñcālakayoḥ ardhapāñcālakeṣu

Compound ardhapāñcālaka -

Adverb -ardhapāñcālakam -ardhapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria