Declension table of ?ardhapārāvata

Deva

MasculineSingularDualPlural
Nominativeardhapārāvataḥ ardhapārāvatau ardhapārāvatāḥ
Vocativeardhapārāvata ardhapārāvatau ardhapārāvatāḥ
Accusativeardhapārāvatam ardhapārāvatau ardhapārāvatān
Instrumentalardhapārāvatena ardhapārāvatābhyām ardhapārāvataiḥ ardhapārāvatebhiḥ
Dativeardhapārāvatāya ardhapārāvatābhyām ardhapārāvatebhyaḥ
Ablativeardhapārāvatāt ardhapārāvatābhyām ardhapārāvatebhyaḥ
Genitiveardhapārāvatasya ardhapārāvatayoḥ ardhapārāvatānām
Locativeardhapārāvate ardhapārāvatayoḥ ardhapārāvateṣu

Compound ardhapārāvata -

Adverb -ardhapārāvatam -ardhapārāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria