Declension table of ?ardhapādikā

Deva

FeminineSingularDualPlural
Nominativeardhapādikā ardhapādike ardhapādikāḥ
Vocativeardhapādike ardhapādike ardhapādikāḥ
Accusativeardhapādikām ardhapādike ardhapādikāḥ
Instrumentalardhapādikayā ardhapādikābhyām ardhapādikābhiḥ
Dativeardhapādikāyai ardhapādikābhyām ardhapādikābhyaḥ
Ablativeardhapādikāyāḥ ardhapādikābhyām ardhapādikābhyaḥ
Genitiveardhapādikāyāḥ ardhapādikayoḥ ardhapādikānām
Locativeardhapādikāyām ardhapādikayoḥ ardhapādikāsu

Adverb -ardhapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria