Declension table of ?ardhapādikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhapādikā | ardhapādike | ardhapādikāḥ |
Vocative | ardhapādike | ardhapādike | ardhapādikāḥ |
Accusative | ardhapādikām | ardhapādike | ardhapādikāḥ |
Instrumental | ardhapādikayā | ardhapādikābhyām | ardhapādikābhiḥ |
Dative | ardhapādikāyai | ardhapādikābhyām | ardhapādikābhyaḥ |
Ablative | ardhapādikāyāḥ | ardhapādikābhyām | ardhapādikābhyaḥ |
Genitive | ardhapādikāyāḥ | ardhapādikayoḥ | ardhapādikānām |
Locative | ardhapādikāyām | ardhapādikayoḥ | ardhapādikāsu |