Declension table of ?ardhapādikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhapādikaḥ | ardhapādikau | ardhapādikāḥ |
Vocative | ardhapādika | ardhapādikau | ardhapādikāḥ |
Accusative | ardhapādikam | ardhapādikau | ardhapādikān |
Instrumental | ardhapādikena | ardhapādikābhyām | ardhapādikaiḥ ardhapādikebhiḥ |
Dative | ardhapādikāya | ardhapādikābhyām | ardhapādikebhyaḥ |
Ablative | ardhapādikāt | ardhapādikābhyām | ardhapādikebhyaḥ |
Genitive | ardhapādikasya | ardhapādikayoḥ | ardhapādikānām |
Locative | ardhapādike | ardhapādikayoḥ | ardhapādikeṣu |