Declension table of ?ardhapāda

Deva

MasculineSingularDualPlural
Nominativeardhapādaḥ ardhapādau ardhapādāḥ
Vocativeardhapāda ardhapādau ardhapādāḥ
Accusativeardhapādam ardhapādau ardhapādān
Instrumentalardhapādena ardhapādābhyām ardhapādaiḥ ardhapādebhiḥ
Dativeardhapādāya ardhapādābhyām ardhapādebhyaḥ
Ablativeardhapādāt ardhapādābhyām ardhapādebhyaḥ
Genitiveardhapādasya ardhapādayoḥ ardhapādānām
Locativeardhapāde ardhapādayoḥ ardhapādeṣu

Compound ardhapāda -

Adverb -ardhapādam -ardhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria