Declension table of ?ardhaniṣpanna

Deva

NeuterSingularDualPlural
Nominativeardhaniṣpannam ardhaniṣpanne ardhaniṣpannāni
Vocativeardhaniṣpanna ardhaniṣpanne ardhaniṣpannāni
Accusativeardhaniṣpannam ardhaniṣpanne ardhaniṣpannāni
Instrumentalardhaniṣpannena ardhaniṣpannābhyām ardhaniṣpannaiḥ
Dativeardhaniṣpannāya ardhaniṣpannābhyām ardhaniṣpannebhyaḥ
Ablativeardhaniṣpannāt ardhaniṣpannābhyām ardhaniṣpannebhyaḥ
Genitiveardhaniṣpannasya ardhaniṣpannayoḥ ardhaniṣpannānām
Locativeardhaniṣpanne ardhaniṣpannayoḥ ardhaniṣpanneṣu

Compound ardhaniṣpanna -

Adverb -ardhaniṣpannam -ardhaniṣpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria