Declension table of ?ardhaniṣpanna

Deva

MasculineSingularDualPlural
Nominativeardhaniṣpannaḥ ardhaniṣpannau ardhaniṣpannāḥ
Vocativeardhaniṣpanna ardhaniṣpannau ardhaniṣpannāḥ
Accusativeardhaniṣpannam ardhaniṣpannau ardhaniṣpannān
Instrumentalardhaniṣpannena ardhaniṣpannābhyām ardhaniṣpannaiḥ ardhaniṣpannebhiḥ
Dativeardhaniṣpannāya ardhaniṣpannābhyām ardhaniṣpannebhyaḥ
Ablativeardhaniṣpannāt ardhaniṣpannābhyām ardhaniṣpannebhyaḥ
Genitiveardhaniṣpannasya ardhaniṣpannayoḥ ardhaniṣpannānām
Locativeardhaniṣpanne ardhaniṣpannayoḥ ardhaniṣpanneṣu

Compound ardhaniṣpanna -

Adverb -ardhaniṣpannam -ardhaniṣpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria