Declension table of ?ardhanāvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhanāvam | ardhanāve | ardhanāvāni |
Vocative | ardhanāva | ardhanāve | ardhanāvāni |
Accusative | ardhanāvam | ardhanāve | ardhanāvāni |
Instrumental | ardhanāvena | ardhanāvābhyām | ardhanāvaiḥ |
Dative | ardhanāvāya | ardhanāvābhyām | ardhanāvebhyaḥ |
Ablative | ardhanāvāt | ardhanāvābhyām | ardhanāvebhyaḥ |
Genitive | ardhanāvasya | ardhanāvayoḥ | ardhanāvānām |
Locative | ardhanāve | ardhanāvayoḥ | ardhanāveṣu |