Declension table of ?ardhanāva

Deva

NeuterSingularDualPlural
Nominativeardhanāvam ardhanāve ardhanāvāni
Vocativeardhanāva ardhanāve ardhanāvāni
Accusativeardhanāvam ardhanāve ardhanāvāni
Instrumentalardhanāvena ardhanāvābhyām ardhanāvaiḥ
Dativeardhanāvāya ardhanāvābhyām ardhanāvebhyaḥ
Ablativeardhanāvāt ardhanāvābhyām ardhanāvebhyaḥ
Genitiveardhanāvasya ardhanāvayoḥ ardhanāvānām
Locativeardhanāve ardhanāvayoḥ ardhanāveṣu

Compound ardhanāva -

Adverb -ardhanāvam -ardhanāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria