Declension table of ?ardhanārīśa

Deva

MasculineSingularDualPlural
Nominativeardhanārīśaḥ ardhanārīśau ardhanārīśāḥ
Vocativeardhanārīśa ardhanārīśau ardhanārīśāḥ
Accusativeardhanārīśam ardhanārīśau ardhanārīśān
Instrumentalardhanārīśena ardhanārīśābhyām ardhanārīśaiḥ ardhanārīśebhiḥ
Dativeardhanārīśāya ardhanārīśābhyām ardhanārīśebhyaḥ
Ablativeardhanārīśāt ardhanārīśābhyām ardhanārīśebhyaḥ
Genitiveardhanārīśasya ardhanārīśayoḥ ardhanārīśānām
Locativeardhanārīśe ardhanārīśayoḥ ardhanārīśeṣu

Compound ardhanārīśa -

Adverb -ardhanārīśam -ardhanārīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria