Declension table of ?ardhanārīnāṭeśvara

Deva

MasculineSingularDualPlural
Nominativeardhanārīnāṭeśvaraḥ ardhanārīnāṭeśvarau ardhanārīnāṭeśvarāḥ
Vocativeardhanārīnāṭeśvara ardhanārīnāṭeśvarau ardhanārīnāṭeśvarāḥ
Accusativeardhanārīnāṭeśvaram ardhanārīnāṭeśvarau ardhanārīnāṭeśvarān
Instrumentalardhanārīnāṭeśvareṇa ardhanārīnāṭeśvarābhyām ardhanārīnāṭeśvaraiḥ ardhanārīnāṭeśvarebhiḥ
Dativeardhanārīnāṭeśvarāya ardhanārīnāṭeśvarābhyām ardhanārīnāṭeśvarebhyaḥ
Ablativeardhanārīnāṭeśvarāt ardhanārīnāṭeśvarābhyām ardhanārīnāṭeśvarebhyaḥ
Genitiveardhanārīnāṭeśvarasya ardhanārīnāṭeśvarayoḥ ardhanārīnāṭeśvarāṇām
Locativeardhanārīnāṭeśvare ardhanārīnāṭeśvarayoḥ ardhanārīnāṭeśvareṣu

Compound ardhanārīnāṭeśvara -

Adverb -ardhanārīnāṭeśvaram -ardhanārīnāṭeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria