Declension table of ?ardhanārāca

Deva

MasculineSingularDualPlural
Nominativeardhanārācaḥ ardhanārācau ardhanārācāḥ
Vocativeardhanārāca ardhanārācau ardhanārācāḥ
Accusativeardhanārācam ardhanārācau ardhanārācān
Instrumentalardhanārācena ardhanārācābhyām ardhanārācaiḥ ardhanārācebhiḥ
Dativeardhanārācāya ardhanārācābhyām ardhanārācebhyaḥ
Ablativeardhanārācāt ardhanārācābhyām ardhanārācebhyaḥ
Genitiveardhanārācasya ardhanārācayoḥ ardhanārācānām
Locativeardhanārāce ardhanārācayoḥ ardhanārāceṣu

Compound ardhanārāca -

Adverb -ardhanārācam -ardhanārācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria