Declension table of ?ardhanākula

Deva

NeuterSingularDualPlural
Nominativeardhanākulam ardhanākule ardhanākulāni
Vocativeardhanākula ardhanākule ardhanākulāni
Accusativeardhanākulam ardhanākule ardhanākulāni
Instrumentalardhanākulena ardhanākulābhyām ardhanākulaiḥ
Dativeardhanākulāya ardhanākulābhyām ardhanākulebhyaḥ
Ablativeardhanākulāt ardhanākulābhyām ardhanākulebhyaḥ
Genitiveardhanākulasya ardhanākulayoḥ ardhanākulānām
Locativeardhanākule ardhanākulayoḥ ardhanākuleṣu

Compound ardhanākula -

Adverb -ardhanākulam -ardhanākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria