Declension table of ?ardhamuṣṭi

Deva

MasculineSingularDualPlural
Nominativeardhamuṣṭiḥ ardhamuṣṭī ardhamuṣṭayaḥ
Vocativeardhamuṣṭe ardhamuṣṭī ardhamuṣṭayaḥ
Accusativeardhamuṣṭim ardhamuṣṭī ardhamuṣṭīn
Instrumentalardhamuṣṭinā ardhamuṣṭibhyām ardhamuṣṭibhiḥ
Dativeardhamuṣṭaye ardhamuṣṭibhyām ardhamuṣṭibhyaḥ
Ablativeardhamuṣṭeḥ ardhamuṣṭibhyām ardhamuṣṭibhyaḥ
Genitiveardhamuṣṭeḥ ardhamuṣṭyoḥ ardhamuṣṭīnām
Locativeardhamuṣṭau ardhamuṣṭyoḥ ardhamuṣṭiṣu

Compound ardhamuṣṭi -

Adverb -ardhamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria