Declension table of ?ardhamuṇḍa

Deva

NeuterSingularDualPlural
Nominativeardhamuṇḍam ardhamuṇḍe ardhamuṇḍāni
Vocativeardhamuṇḍa ardhamuṇḍe ardhamuṇḍāni
Accusativeardhamuṇḍam ardhamuṇḍe ardhamuṇḍāni
Instrumentalardhamuṇḍena ardhamuṇḍābhyām ardhamuṇḍaiḥ
Dativeardhamuṇḍāya ardhamuṇḍābhyām ardhamuṇḍebhyaḥ
Ablativeardhamuṇḍāt ardhamuṇḍābhyām ardhamuṇḍebhyaḥ
Genitiveardhamuṇḍasya ardhamuṇḍayoḥ ardhamuṇḍānām
Locativeardhamuṇḍe ardhamuṇḍayoḥ ardhamuṇḍeṣu

Compound ardhamuṇḍa -

Adverb -ardhamuṇḍam -ardhamuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria