Declension table of ?ardhamātrika

Deva

MasculineSingularDualPlural
Nominativeardhamātrikaḥ ardhamātrikau ardhamātrikāḥ
Vocativeardhamātrika ardhamātrikau ardhamātrikāḥ
Accusativeardhamātrikam ardhamātrikau ardhamātrikān
Instrumentalardhamātrikeṇa ardhamātrikābhyām ardhamātrikaiḥ ardhamātrikebhiḥ
Dativeardhamātrikāya ardhamātrikābhyām ardhamātrikebhyaḥ
Ablativeardhamātrikāt ardhamātrikābhyām ardhamātrikebhyaḥ
Genitiveardhamātrikasya ardhamātrikayoḥ ardhamātrikāṇām
Locativeardhamātrike ardhamātrikayoḥ ardhamātrikeṣu

Compound ardhamātrika -

Adverb -ardhamātrikam -ardhamātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria