Declension table of ?ardhamāsikā

Deva

FeminineSingularDualPlural
Nominativeardhamāsikā ardhamāsike ardhamāsikāḥ
Vocativeardhamāsike ardhamāsike ardhamāsikāḥ
Accusativeardhamāsikām ardhamāsike ardhamāsikāḥ
Instrumentalardhamāsikayā ardhamāsikābhyām ardhamāsikābhiḥ
Dativeardhamāsikāyai ardhamāsikābhyām ardhamāsikābhyaḥ
Ablativeardhamāsikāyāḥ ardhamāsikābhyām ardhamāsikābhyaḥ
Genitiveardhamāsikāyāḥ ardhamāsikayoḥ ardhamāsikānām
Locativeardhamāsikāyām ardhamāsikayoḥ ardhamāsikāsu

Adverb -ardhamāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria