Declension table of ?ardhamāsika

Deva

NeuterSingularDualPlural
Nominativeardhamāsikam ardhamāsike ardhamāsikāni
Vocativeardhamāsika ardhamāsike ardhamāsikāni
Accusativeardhamāsikam ardhamāsike ardhamāsikāni
Instrumentalardhamāsikena ardhamāsikābhyām ardhamāsikaiḥ
Dativeardhamāsikāya ardhamāsikābhyām ardhamāsikebhyaḥ
Ablativeardhamāsikāt ardhamāsikābhyām ardhamāsikebhyaḥ
Genitiveardhamāsikasya ardhamāsikayoḥ ardhamāsikānām
Locativeardhamāsike ardhamāsikayoḥ ardhamāsikeṣu

Compound ardhamāsika -

Adverb -ardhamāsikam -ardhamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria