Declension table of ?ardhamāsika

Deva

MasculineSingularDualPlural
Nominativeardhamāsikaḥ ardhamāsikau ardhamāsikāḥ
Vocativeardhamāsika ardhamāsikau ardhamāsikāḥ
Accusativeardhamāsikam ardhamāsikau ardhamāsikān
Instrumentalardhamāsikena ardhamāsikābhyām ardhamāsikaiḥ ardhamāsikebhiḥ
Dativeardhamāsikāya ardhamāsikābhyām ardhamāsikebhyaḥ
Ablativeardhamāsikāt ardhamāsikābhyām ardhamāsikebhyaḥ
Genitiveardhamāsikasya ardhamāsikayoḥ ardhamāsikānām
Locativeardhamāsike ardhamāsikayoḥ ardhamāsikeṣu

Compound ardhamāsika -

Adverb -ardhamāsikam -ardhamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria