Declension table of ?ardhamāsikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhamāsikaḥ | ardhamāsikau | ardhamāsikāḥ |
Vocative | ardhamāsika | ardhamāsikau | ardhamāsikāḥ |
Accusative | ardhamāsikam | ardhamāsikau | ardhamāsikān |
Instrumental | ardhamāsikena | ardhamāsikābhyām | ardhamāsikaiḥ ardhamāsikebhiḥ |
Dative | ardhamāsikāya | ardhamāsikābhyām | ardhamāsikebhyaḥ |
Ablative | ardhamāsikāt | ardhamāsikābhyām | ardhamāsikebhyaḥ |
Genitive | ardhamāsikasya | ardhamāsikayoḥ | ardhamāsikānām |
Locative | ardhamāsike | ardhamāsikayoḥ | ardhamāsikeṣu |