Declension table of ?ardhamāsatama

Deva

NeuterSingularDualPlural
Nominativeardhamāsatamam ardhamāsatame ardhamāsatamāni
Vocativeardhamāsatama ardhamāsatame ardhamāsatamāni
Accusativeardhamāsatamam ardhamāsatame ardhamāsatamāni
Instrumentalardhamāsatamena ardhamāsatamābhyām ardhamāsatamaiḥ
Dativeardhamāsatamāya ardhamāsatamābhyām ardhamāsatamebhyaḥ
Ablativeardhamāsatamāt ardhamāsatamābhyām ardhamāsatamebhyaḥ
Genitiveardhamāsatamasya ardhamāsatamayoḥ ardhamāsatamānām
Locativeardhamāsatame ardhamāsatamayoḥ ardhamāsatameṣu

Compound ardhamāsatama -

Adverb -ardhamāsatamam -ardhamāsatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria