Declension table of ?ardhamāsatamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhamāsatamam | ardhamāsatame | ardhamāsatamāni |
Vocative | ardhamāsatama | ardhamāsatame | ardhamāsatamāni |
Accusative | ardhamāsatamam | ardhamāsatame | ardhamāsatamāni |
Instrumental | ardhamāsatamena | ardhamāsatamābhyām | ardhamāsatamaiḥ |
Dative | ardhamāsatamāya | ardhamāsatamābhyām | ardhamāsatamebhyaḥ |
Ablative | ardhamāsatamāt | ardhamāsatamābhyām | ardhamāsatamebhyaḥ |
Genitive | ardhamāsatamasya | ardhamāsatamayoḥ | ardhamāsatamānām |
Locative | ardhamāsatame | ardhamāsatamayoḥ | ardhamāsatameṣu |