Declension table of ?ardhamāsa

Deva

MasculineSingularDualPlural
Nominativeardhamāsaḥ ardhamāsau ardhamāsāḥ
Vocativeardhamāsa ardhamāsau ardhamāsāḥ
Accusativeardhamāsam ardhamāsau ardhamāsān
Instrumentalardhamāsena ardhamāsābhyām ardhamāsaiḥ ardhamāsebhiḥ
Dativeardhamāsāya ardhamāsābhyām ardhamāsebhyaḥ
Ablativeardhamāsāt ardhamāsābhyām ardhamāsebhyaḥ
Genitiveardhamāsasya ardhamāsayoḥ ardhamāsānām
Locativeardhamāse ardhamāsayoḥ ardhamāseṣu

Compound ardhamāsa -

Adverb -ardhamāsam -ardhamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria