Declension table of ?ardhamāgadhakā

Deva

FeminineSingularDualPlural
Nominativeardhamāgadhakā ardhamāgadhake ardhamāgadhakāḥ
Vocativeardhamāgadhake ardhamāgadhake ardhamāgadhakāḥ
Accusativeardhamāgadhakām ardhamāgadhake ardhamāgadhakāḥ
Instrumentalardhamāgadhakayā ardhamāgadhakābhyām ardhamāgadhakābhiḥ
Dativeardhamāgadhakāyai ardhamāgadhakābhyām ardhamāgadhakābhyaḥ
Ablativeardhamāgadhakāyāḥ ardhamāgadhakābhyām ardhamāgadhakābhyaḥ
Genitiveardhamāgadhakāyāḥ ardhamāgadhakayoḥ ardhamāgadhakānām
Locativeardhamāgadhakāyām ardhamāgadhakayoḥ ardhamāgadhakāsu

Adverb -ardhamāgadhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria