Declension table of ?ardhamāgadhaka

Deva

MasculineSingularDualPlural
Nominativeardhamāgadhakaḥ ardhamāgadhakau ardhamāgadhakāḥ
Vocativeardhamāgadhaka ardhamāgadhakau ardhamāgadhakāḥ
Accusativeardhamāgadhakam ardhamāgadhakau ardhamāgadhakān
Instrumentalardhamāgadhakena ardhamāgadhakābhyām ardhamāgadhakaiḥ ardhamāgadhakebhiḥ
Dativeardhamāgadhakāya ardhamāgadhakābhyām ardhamāgadhakebhyaḥ
Ablativeardhamāgadhakāt ardhamāgadhakābhyām ardhamāgadhakebhyaḥ
Genitiveardhamāgadhakasya ardhamāgadhakayoḥ ardhamāgadhakānām
Locativeardhamāgadhake ardhamāgadhakayoḥ ardhamāgadhakeṣu

Compound ardhamāgadhaka -

Adverb -ardhamāgadhakam -ardhamāgadhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria