Declension table of ?ardhamāṇava

Deva

MasculineSingularDualPlural
Nominativeardhamāṇavaḥ ardhamāṇavau ardhamāṇavāḥ
Vocativeardhamāṇava ardhamāṇavau ardhamāṇavāḥ
Accusativeardhamāṇavam ardhamāṇavau ardhamāṇavān
Instrumentalardhamāṇavena ardhamāṇavābhyām ardhamāṇavaiḥ ardhamāṇavebhiḥ
Dativeardhamāṇavāya ardhamāṇavābhyām ardhamāṇavebhyaḥ
Ablativeardhamāṇavāt ardhamāṇavābhyām ardhamāṇavebhyaḥ
Genitiveardhamāṇavasya ardhamāṇavayoḥ ardhamāṇavānām
Locativeardhamāṇave ardhamāṇavayoḥ ardhamāṇaveṣu

Compound ardhamāṇava -

Adverb -ardhamāṇavam -ardhamāṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria