Declension table of ?ardhamāṇavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhamāṇavaḥ | ardhamāṇavau | ardhamāṇavāḥ |
Vocative | ardhamāṇava | ardhamāṇavau | ardhamāṇavāḥ |
Accusative | ardhamāṇavam | ardhamāṇavau | ardhamāṇavān |
Instrumental | ardhamāṇavena | ardhamāṇavābhyām | ardhamāṇavaiḥ ardhamāṇavebhiḥ |
Dative | ardhamāṇavāya | ardhamāṇavābhyām | ardhamāṇavebhyaḥ |
Ablative | ardhamāṇavāt | ardhamāṇavābhyām | ardhamāṇavebhyaḥ |
Genitive | ardhamāṇavasya | ardhamāṇavayoḥ | ardhamāṇavānām |
Locative | ardhamāṇave | ardhamāṇavayoḥ | ardhamāṇaveṣu |