Declension table of ?ardhalikhitā

Deva

FeminineSingularDualPlural
Nominativeardhalikhitā ardhalikhite ardhalikhitāḥ
Vocativeardhalikhite ardhalikhite ardhalikhitāḥ
Accusativeardhalikhitām ardhalikhite ardhalikhitāḥ
Instrumentalardhalikhitayā ardhalikhitābhyām ardhalikhitābhiḥ
Dativeardhalikhitāyai ardhalikhitābhyām ardhalikhitābhyaḥ
Ablativeardhalikhitāyāḥ ardhalikhitābhyām ardhalikhitābhyaḥ
Genitiveardhalikhitāyāḥ ardhalikhitayoḥ ardhalikhitānām
Locativeardhalikhitāyām ardhalikhitayoḥ ardhalikhitāsu

Adverb -ardhalikhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria