Declension table of ?ardhalikhita

Deva

NeuterSingularDualPlural
Nominativeardhalikhitam ardhalikhite ardhalikhitāni
Vocativeardhalikhita ardhalikhite ardhalikhitāni
Accusativeardhalikhitam ardhalikhite ardhalikhitāni
Instrumentalardhalikhitena ardhalikhitābhyām ardhalikhitaiḥ
Dativeardhalikhitāya ardhalikhitābhyām ardhalikhitebhyaḥ
Ablativeardhalikhitāt ardhalikhitābhyām ardhalikhitebhyaḥ
Genitiveardhalikhitasya ardhalikhitayoḥ ardhalikhitānām
Locativeardhalikhite ardhalikhitayoḥ ardhalikhiteṣu

Compound ardhalikhita -

Adverb -ardhalikhitam -ardhalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria