Declension table of ?ardhalakṣmīhari

Deva

MasculineSingularDualPlural
Nominativeardhalakṣmīhariḥ ardhalakṣmīharī ardhalakṣmīharayaḥ
Vocativeardhalakṣmīhare ardhalakṣmīharī ardhalakṣmīharayaḥ
Accusativeardhalakṣmīharim ardhalakṣmīharī ardhalakṣmīharīn
Instrumentalardhalakṣmīhariṇā ardhalakṣmīharibhyām ardhalakṣmīharibhiḥ
Dativeardhalakṣmīharaye ardhalakṣmīharibhyām ardhalakṣmīharibhyaḥ
Ablativeardhalakṣmīhareḥ ardhalakṣmīharibhyām ardhalakṣmīharibhyaḥ
Genitiveardhalakṣmīhareḥ ardhalakṣmīharyoḥ ardhalakṣmīharīṇām
Locativeardhalakṣmīharau ardhalakṣmīharyoḥ ardhalakṣmīhariṣu

Compound ardhalakṣmīhari -

Adverb -ardhalakṣmīhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria