Declension table of ?ardhakauḍavikā

Deva

FeminineSingularDualPlural
Nominativeardhakauḍavikā ardhakauḍavike ardhakauḍavikāḥ
Vocativeardhakauḍavike ardhakauḍavike ardhakauḍavikāḥ
Accusativeardhakauḍavikām ardhakauḍavike ardhakauḍavikāḥ
Instrumentalardhakauḍavikayā ardhakauḍavikābhyām ardhakauḍavikābhiḥ
Dativeardhakauḍavikāyai ardhakauḍavikābhyām ardhakauḍavikābhyaḥ
Ablativeardhakauḍavikāyāḥ ardhakauḍavikābhyām ardhakauḍavikābhyaḥ
Genitiveardhakauḍavikāyāḥ ardhakauḍavikayoḥ ardhakauḍavikānām
Locativeardhakauḍavikāyām ardhakauḍavikayoḥ ardhakauḍavikāsu

Adverb -ardhakauḍavikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria