Declension table of ?ardhakauḍavika

Deva

NeuterSingularDualPlural
Nominativeardhakauḍavikam ardhakauḍavike ardhakauḍavikāni
Vocativeardhakauḍavika ardhakauḍavike ardhakauḍavikāni
Accusativeardhakauḍavikam ardhakauḍavike ardhakauḍavikāni
Instrumentalardhakauḍavikena ardhakauḍavikābhyām ardhakauḍavikaiḥ
Dativeardhakauḍavikāya ardhakauḍavikābhyām ardhakauḍavikebhyaḥ
Ablativeardhakauḍavikāt ardhakauḍavikābhyām ardhakauḍavikebhyaḥ
Genitiveardhakauḍavikasya ardhakauḍavikayoḥ ardhakauḍavikānām
Locativeardhakauḍavike ardhakauḍavikayoḥ ardhakauḍavikeṣu

Compound ardhakauḍavika -

Adverb -ardhakauḍavikam -ardhakauḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria