Declension table of ?ardhakaghātinī

Deva

FeminineSingularDualPlural
Nominativeardhakaghātinī ardhakaghātinyau ardhakaghātinyaḥ
Vocativeardhakaghātini ardhakaghātinyau ardhakaghātinyaḥ
Accusativeardhakaghātinīm ardhakaghātinyau ardhakaghātinīḥ
Instrumentalardhakaghātinyā ardhakaghātinībhyām ardhakaghātinībhiḥ
Dativeardhakaghātinyai ardhakaghātinībhyām ardhakaghātinībhyaḥ
Ablativeardhakaghātinyāḥ ardhakaghātinībhyām ardhakaghātinībhyaḥ
Genitiveardhakaghātinyāḥ ardhakaghātinyoḥ ardhakaghātinīnām
Locativeardhakaghātinyām ardhakaghātinyoḥ ardhakaghātinīṣu

Compound ardhakaghātini - ardhakaghātinī -

Adverb -ardhakaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria