Declension table of ?ardhakaghātinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhakaghātinī | ardhakaghātinyau | ardhakaghātinyaḥ |
Vocative | ardhakaghātini | ardhakaghātinyau | ardhakaghātinyaḥ |
Accusative | ardhakaghātinīm | ardhakaghātinyau | ardhakaghātinīḥ |
Instrumental | ardhakaghātinyā | ardhakaghātinībhyām | ardhakaghātinībhiḥ |
Dative | ardhakaghātinyai | ardhakaghātinībhyām | ardhakaghātinībhyaḥ |
Ablative | ardhakaghātinyāḥ | ardhakaghātinībhyām | ardhakaghātinībhyaḥ |
Genitive | ardhakaghātinyāḥ | ardhakaghātinyoḥ | ardhakaghātinīnām |
Locative | ardhakaghātinyām | ardhakaghātinyoḥ | ardhakaghātinīṣu |