Declension table of ?ardhakārṣikā

Deva

FeminineSingularDualPlural
Nominativeardhakārṣikā ardhakārṣike ardhakārṣikāḥ
Vocativeardhakārṣike ardhakārṣike ardhakārṣikāḥ
Accusativeardhakārṣikām ardhakārṣike ardhakārṣikāḥ
Instrumentalardhakārṣikayā ardhakārṣikābhyām ardhakārṣikābhiḥ
Dativeardhakārṣikāyai ardhakārṣikābhyām ardhakārṣikābhyaḥ
Ablativeardhakārṣikāyāḥ ardhakārṣikābhyām ardhakārṣikābhyaḥ
Genitiveardhakārṣikāyāḥ ardhakārṣikayoḥ ardhakārṣikāṇām
Locativeardhakārṣikāyām ardhakārṣikayoḥ ardhakārṣikāsu

Adverb -ardhakārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria