Declension table of ?ardhakārṣika

Deva

NeuterSingularDualPlural
Nominativeardhakārṣikam ardhakārṣike ardhakārṣikāṇi
Vocativeardhakārṣika ardhakārṣike ardhakārṣikāṇi
Accusativeardhakārṣikam ardhakārṣike ardhakārṣikāṇi
Instrumentalardhakārṣikeṇa ardhakārṣikābhyām ardhakārṣikaiḥ
Dativeardhakārṣikāya ardhakārṣikābhyām ardhakārṣikebhyaḥ
Ablativeardhakārṣikāt ardhakārṣikābhyām ardhakārṣikebhyaḥ
Genitiveardhakārṣikasya ardhakārṣikayoḥ ardhakārṣikāṇām
Locativeardhakārṣike ardhakārṣikayoḥ ardhakārṣikeṣu

Compound ardhakārṣika -

Adverb -ardhakārṣikam -ardhakārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria