Declension table of ?ardhakārṣika

Deva

MasculineSingularDualPlural
Nominativeardhakārṣikaḥ ardhakārṣikau ardhakārṣikāḥ
Vocativeardhakārṣika ardhakārṣikau ardhakārṣikāḥ
Accusativeardhakārṣikam ardhakārṣikau ardhakārṣikān
Instrumentalardhakārṣikeṇa ardhakārṣikābhyām ardhakārṣikaiḥ ardhakārṣikebhiḥ
Dativeardhakārṣikāya ardhakārṣikābhyām ardhakārṣikebhyaḥ
Ablativeardhakārṣikāt ardhakārṣikābhyām ardhakārṣikebhyaḥ
Genitiveardhakārṣikasya ardhakārṣikayoḥ ardhakārṣikāṇām
Locativeardhakārṣike ardhakārṣikayoḥ ardhakārṣikeṣu

Compound ardhakārṣika -

Adverb -ardhakārṣikam -ardhakārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria