Declension table of ?ardhakāla

Deva

MasculineSingularDualPlural
Nominativeardhakālaḥ ardhakālau ardhakālāḥ
Vocativeardhakāla ardhakālau ardhakālāḥ
Accusativeardhakālam ardhakālau ardhakālān
Instrumentalardhakālena ardhakālābhyām ardhakālaiḥ ardhakālebhiḥ
Dativeardhakālāya ardhakālābhyām ardhakālebhyaḥ
Ablativeardhakālāt ardhakālābhyām ardhakālebhyaḥ
Genitiveardhakālasya ardhakālayoḥ ardhakālānām
Locativeardhakāle ardhakālayoḥ ardhakāleṣu

Compound ardhakāla -

Adverb -ardhakālam -ardhakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria