Declension table of ?ardhakaṃsika

Deva

NeuterSingularDualPlural
Nominativeardhakaṃsikam ardhakaṃsike ardhakaṃsikāni
Vocativeardhakaṃsika ardhakaṃsike ardhakaṃsikāni
Accusativeardhakaṃsikam ardhakaṃsike ardhakaṃsikāni
Instrumentalardhakaṃsikena ardhakaṃsikābhyām ardhakaṃsikaiḥ
Dativeardhakaṃsikāya ardhakaṃsikābhyām ardhakaṃsikebhyaḥ
Ablativeardhakaṃsikāt ardhakaṃsikābhyām ardhakaṃsikebhyaḥ
Genitiveardhakaṃsikasya ardhakaṃsikayoḥ ardhakaṃsikānām
Locativeardhakaṃsike ardhakaṃsikayoḥ ardhakaṃsikeṣu

Compound ardhakaṃsika -

Adverb -ardhakaṃsikam -ardhakaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria