Declension table of ?ardhakaṃsika

Deva

MasculineSingularDualPlural
Nominativeardhakaṃsikaḥ ardhakaṃsikau ardhakaṃsikāḥ
Vocativeardhakaṃsika ardhakaṃsikau ardhakaṃsikāḥ
Accusativeardhakaṃsikam ardhakaṃsikau ardhakaṃsikān
Instrumentalardhakaṃsikena ardhakaṃsikābhyām ardhakaṃsikaiḥ ardhakaṃsikebhiḥ
Dativeardhakaṃsikāya ardhakaṃsikābhyām ardhakaṃsikebhyaḥ
Ablativeardhakaṃsikāt ardhakaṃsikābhyām ardhakaṃsikebhyaḥ
Genitiveardhakaṃsikasya ardhakaṃsikayoḥ ardhakaṃsikānām
Locativeardhakaṃsike ardhakaṃsikayoḥ ardhakaṃsikeṣu

Compound ardhakaṃsika -

Adverb -ardhakaṃsikam -ardhakaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria