Declension table of ?ardhakṛta

Deva

NeuterSingularDualPlural
Nominativeardhakṛtam ardhakṛte ardhakṛtāni
Vocativeardhakṛta ardhakṛte ardhakṛtāni
Accusativeardhakṛtam ardhakṛte ardhakṛtāni
Instrumentalardhakṛtena ardhakṛtābhyām ardhakṛtaiḥ
Dativeardhakṛtāya ardhakṛtābhyām ardhakṛtebhyaḥ
Ablativeardhakṛtāt ardhakṛtābhyām ardhakṛtebhyaḥ
Genitiveardhakṛtasya ardhakṛtayoḥ ardhakṛtānām
Locativeardhakṛte ardhakṛtayoḥ ardhakṛteṣu

Compound ardhakṛta -

Adverb -ardhakṛtam -ardhakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria