Declension table of ?ardhakṛta

Deva

MasculineSingularDualPlural
Nominativeardhakṛtaḥ ardhakṛtau ardhakṛtāḥ
Vocativeardhakṛta ardhakṛtau ardhakṛtāḥ
Accusativeardhakṛtam ardhakṛtau ardhakṛtān
Instrumentalardhakṛtena ardhakṛtābhyām ardhakṛtaiḥ ardhakṛtebhiḥ
Dativeardhakṛtāya ardhakṛtābhyām ardhakṛtebhyaḥ
Ablativeardhakṛtāt ardhakṛtābhyām ardhakṛtebhyaḥ
Genitiveardhakṛtasya ardhakṛtayoḥ ardhakṛtānām
Locativeardhakṛte ardhakṛtayoḥ ardhakṛteṣu

Compound ardhakṛta -

Adverb -ardhakṛtam -ardhakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria