Declension table of ?ardhakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeardhakṛṣṭaḥ ardhakṛṣṭau ardhakṛṣṭāḥ
Vocativeardhakṛṣṭa ardhakṛṣṭau ardhakṛṣṭāḥ
Accusativeardhakṛṣṭam ardhakṛṣṭau ardhakṛṣṭān
Instrumentalardhakṛṣṭena ardhakṛṣṭābhyām ardhakṛṣṭaiḥ ardhakṛṣṭebhiḥ
Dativeardhakṛṣṭāya ardhakṛṣṭābhyām ardhakṛṣṭebhyaḥ
Ablativeardhakṛṣṭāt ardhakṛṣṭābhyām ardhakṛṣṭebhyaḥ
Genitiveardhakṛṣṭasya ardhakṛṣṭayoḥ ardhakṛṣṭānām
Locativeardhakṛṣṭe ardhakṛṣṭayoḥ ardhakṛṣṭeṣu

Compound ardhakṛṣṭa -

Adverb -ardhakṛṣṭam -ardhakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria