Declension table of ?ardhajāhnavī

Deva

FeminineSingularDualPlural
Nominativeardhajāhnavī ardhajāhnavyau ardhajāhnavyaḥ
Vocativeardhajāhnavi ardhajāhnavyau ardhajāhnavyaḥ
Accusativeardhajāhnavīm ardhajāhnavyau ardhajāhnavīḥ
Instrumentalardhajāhnavyā ardhajāhnavībhyām ardhajāhnavībhiḥ
Dativeardhajāhnavyai ardhajāhnavībhyām ardhajāhnavībhyaḥ
Ablativeardhajāhnavyāḥ ardhajāhnavībhyām ardhajāhnavībhyaḥ
Genitiveardhajāhnavyāḥ ardhajāhnavyoḥ ardhajāhnavīnām
Locativeardhajāhnavyām ardhajāhnavyoḥ ardhajāhnavīṣu

Compound ardhajāhnavi - ardhajāhnavī -

Adverb -ardhajāhnavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria