Declension table of ?ardhaguccha

Deva

MasculineSingularDualPlural
Nominativeardhagucchaḥ ardhagucchau ardhagucchāḥ
Vocativeardhaguccha ardhagucchau ardhagucchāḥ
Accusativeardhaguccham ardhagucchau ardhagucchān
Instrumentalardhagucchena ardhagucchābhyām ardhagucchaiḥ ardhagucchebhiḥ
Dativeardhagucchāya ardhagucchābhyām ardhagucchebhyaḥ
Ablativeardhagucchāt ardhagucchābhyām ardhagucchebhyaḥ
Genitiveardhagucchasya ardhagucchayoḥ ardhagucchānām
Locativeardhagucche ardhagucchayoḥ ardhaguccheṣu

Compound ardhaguccha -

Adverb -ardhaguccham -ardhagucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria