Declension table of ?ardhadrauṇikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhadrauṇikam | ardhadrauṇike | ardhadrauṇikāni |
Vocative | ardhadrauṇika | ardhadrauṇike | ardhadrauṇikāni |
Accusative | ardhadrauṇikam | ardhadrauṇike | ardhadrauṇikāni |
Instrumental | ardhadrauṇikena | ardhadrauṇikābhyām | ardhadrauṇikaiḥ |
Dative | ardhadrauṇikāya | ardhadrauṇikābhyām | ardhadrauṇikebhyaḥ |
Ablative | ardhadrauṇikāt | ardhadrauṇikābhyām | ardhadrauṇikebhyaḥ |
Genitive | ardhadrauṇikasya | ardhadrauṇikayoḥ | ardhadrauṇikānām |
Locative | ardhadrauṇike | ardhadrauṇikayoḥ | ardhadrauṇikeṣu |