Declension table of ?ardhadivasa

Deva

MasculineSingularDualPlural
Nominativeardhadivasaḥ ardhadivasau ardhadivasāḥ
Vocativeardhadivasa ardhadivasau ardhadivasāḥ
Accusativeardhadivasam ardhadivasau ardhadivasān
Instrumentalardhadivasena ardhadivasābhyām ardhadivasaiḥ ardhadivasebhiḥ
Dativeardhadivasāya ardhadivasābhyām ardhadivasebhyaḥ
Ablativeardhadivasāt ardhadivasābhyām ardhadivasebhyaḥ
Genitiveardhadivasasya ardhadivasayoḥ ardhadivasānām
Locativeardhadivase ardhadivasayoḥ ardhadivaseṣu

Compound ardhadivasa -

Adverb -ardhadivasam -ardhadivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria