Declension table of ?ardhadhāra

Deva

NeuterSingularDualPlural
Nominativeardhadhāram ardhadhāre ardhadhārāṇi
Vocativeardhadhāra ardhadhāre ardhadhārāṇi
Accusativeardhadhāram ardhadhāre ardhadhārāṇi
Instrumentalardhadhāreṇa ardhadhārābhyām ardhadhāraiḥ
Dativeardhadhārāya ardhadhārābhyām ardhadhārebhyaḥ
Ablativeardhadhārāt ardhadhārābhyām ardhadhārebhyaḥ
Genitiveardhadhārasya ardhadhārayoḥ ardhadhārāṇām
Locativeardhadhāre ardhadhārayoḥ ardhadhāreṣu

Compound ardhadhāra -

Adverb -ardhadhāram -ardhadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria