Declension table of ?ardhadevatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ardhadevatā | ardhadevate | ardhadevatāḥ |
Vocative | ardhadevate | ardhadevate | ardhadevatāḥ |
Accusative | ardhadevatām | ardhadevate | ardhadevatāḥ |
Instrumental | ardhadevatayā | ardhadevatābhyām | ardhadevatābhiḥ |
Dative | ardhadevatāyai | ardhadevatābhyām | ardhadevatābhyaḥ |
Ablative | ardhadevatāyāḥ | ardhadevatābhyām | ardhadevatābhyaḥ |
Genitive | ardhadevatāyāḥ | ardhadevatayoḥ | ardhadevatānām |
Locative | ardhadevatāyām | ardhadevatayoḥ | ardhadevatāsu |