Declension table of ?ardhadagdhā

Deva

FeminineSingularDualPlural
Nominativeardhadagdhā ardhadagdhe ardhadagdhāḥ
Vocativeardhadagdhe ardhadagdhe ardhadagdhāḥ
Accusativeardhadagdhām ardhadagdhe ardhadagdhāḥ
Instrumentalardhadagdhayā ardhadagdhābhyām ardhadagdhābhiḥ
Dativeardhadagdhāyai ardhadagdhābhyām ardhadagdhābhyaḥ
Ablativeardhadagdhāyāḥ ardhadagdhābhyām ardhadagdhābhyaḥ
Genitiveardhadagdhāyāḥ ardhadagdhayoḥ ardhadagdhānām
Locativeardhadagdhāyām ardhadagdhayoḥ ardhadagdhāsu

Adverb -ardhadagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria