Declension table of ?ardhadagdha

Deva

NeuterSingularDualPlural
Nominativeardhadagdham ardhadagdhe ardhadagdhāni
Vocativeardhadagdha ardhadagdhe ardhadagdhāni
Accusativeardhadagdham ardhadagdhe ardhadagdhāni
Instrumentalardhadagdhena ardhadagdhābhyām ardhadagdhaiḥ
Dativeardhadagdhāya ardhadagdhābhyām ardhadagdhebhyaḥ
Ablativeardhadagdhāt ardhadagdhābhyām ardhadagdhebhyaḥ
Genitiveardhadagdhasya ardhadagdhayoḥ ardhadagdhānām
Locativeardhadagdhe ardhadagdhayoḥ ardhadagdheṣu

Compound ardhadagdha -

Adverb -ardhadagdham -ardhadagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria