Declension table of ?ardhacandropamā

Deva

FeminineSingularDualPlural
Nominativeardhacandropamā ardhacandropame ardhacandropamāḥ
Vocativeardhacandropame ardhacandropame ardhacandropamāḥ
Accusativeardhacandropamām ardhacandropame ardhacandropamāḥ
Instrumentalardhacandropamayā ardhacandropamābhyām ardhacandropamābhiḥ
Dativeardhacandropamāyai ardhacandropamābhyām ardhacandropamābhyaḥ
Ablativeardhacandropamāyāḥ ardhacandropamābhyām ardhacandropamābhyaḥ
Genitiveardhacandropamāyāḥ ardhacandropamayoḥ ardhacandropamāṇām
Locativeardhacandropamāyām ardhacandropamayoḥ ardhacandropamāsu

Adverb -ardhacandropamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria