Declension table of ?ardhacandropama

Deva

MasculineSingularDualPlural
Nominativeardhacandropamaḥ ardhacandropamau ardhacandropamāḥ
Vocativeardhacandropama ardhacandropamau ardhacandropamāḥ
Accusativeardhacandropamam ardhacandropamau ardhacandropamān
Instrumentalardhacandropameṇa ardhacandropamābhyām ardhacandropamaiḥ ardhacandropamebhiḥ
Dativeardhacandropamāya ardhacandropamābhyām ardhacandropamebhyaḥ
Ablativeardhacandropamāt ardhacandropamābhyām ardhacandropamebhyaḥ
Genitiveardhacandropamasya ardhacandropamayoḥ ardhacandropamāṇām
Locativeardhacandropame ardhacandropamayoḥ ardhacandropameṣu

Compound ardhacandropama -

Adverb -ardhacandropamam -ardhacandropamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria