Declension table of ?ardhacandramukhā

Deva

FeminineSingularDualPlural
Nominativeardhacandramukhā ardhacandramukhe ardhacandramukhāḥ
Vocativeardhacandramukhe ardhacandramukhe ardhacandramukhāḥ
Accusativeardhacandramukhām ardhacandramukhe ardhacandramukhāḥ
Instrumentalardhacandramukhayā ardhacandramukhābhyām ardhacandramukhābhiḥ
Dativeardhacandramukhāyai ardhacandramukhābhyām ardhacandramukhābhyaḥ
Ablativeardhacandramukhāyāḥ ardhacandramukhābhyām ardhacandramukhābhyaḥ
Genitiveardhacandramukhāyāḥ ardhacandramukhayoḥ ardhacandramukhāṇām
Locativeardhacandramukhāyām ardhacandramukhayoḥ ardhacandramukhāsu

Adverb -ardhacandramukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria