Declension table of ?ardhacandramukha

Deva

NeuterSingularDualPlural
Nominativeardhacandramukham ardhacandramukhe ardhacandramukhāṇi
Vocativeardhacandramukha ardhacandramukhe ardhacandramukhāṇi
Accusativeardhacandramukham ardhacandramukhe ardhacandramukhāṇi
Instrumentalardhacandramukheṇa ardhacandramukhābhyām ardhacandramukhaiḥ
Dativeardhacandramukhāya ardhacandramukhābhyām ardhacandramukhebhyaḥ
Ablativeardhacandramukhāt ardhacandramukhābhyām ardhacandramukhebhyaḥ
Genitiveardhacandramukhasya ardhacandramukhayoḥ ardhacandramukhāṇām
Locativeardhacandramukhe ardhacandramukhayoḥ ardhacandramukheṣu

Compound ardhacandramukha -

Adverb -ardhacandramukham -ardhacandramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria